सरलभाषा संस्कृतम्

sanskritvyakaran

मंगलवार, 26 अप्रैल 2016

अष्टाध्यायी सूत्र ३

इको गुणवृद्धि: ।१/१/३

समासः॥

गुणश्च वृद्धिश्च गुणवृद्धी, इतरेतरद्वन्द्वसमासः


अर्थः॥

वृद्धिः स्यात्, गुणः स्यात्, इति गुण-वृद्धि-शब्दाभ्यां यत्र गुण-वृद्धी विधीयते, तत्र इकः इति षष्ट्यन्तं पदम् उपस्थितं द्रष्टव्यम् = तत्र इकः स्थाने भवतः इत्यर्थः।


उदाहरणम्॥

गुण -(इ)जेता, नेता ।
     -(उ)होता,पोता  ।
     -(ऋ)कर्त्ता, हर्ता ।
(इनकी सिद्धि पूर्व में किया जा चुका है ।)

वृद्धि: (इ)अचैषीत्, अनैषित् ।
        (उ)अस्तावीत्, अलावीत् ।
        (ऋ)अकार्षीत्, अहार्षीत् ।

सिद्धि १ अचैषीत् -उसने चुना ।
चि+लुङ्
अट्+चि+च्लि+तिप्
अ+चि+सिच्+ति
अ+चि+स्+ईट्+त्
अ+चै+ष्+ई+त्
अचैषीत् ।।
यहाँ चिञ् चयने धातु से "लुङ् "(३/२/११०)से लुङ् प्रत्यय, "च्लि लुङि "(३/१/४३)से च्लि प्रत्यय," च्ले: सिच् "(३/१/४४) से च्लि के स्थान में सिच् आदेश और "सिचि वृद्धि: परस्मैपदेषु "(७/१/१) से चि धातु के इक् को वृद्धि होती है ।यहां "लुङ्लङ्लृङ्स्वडुदात्त: "(६/४/७१) से ईट् आगम होता है । "आदेशप्रत्यययो: "(८/३/५९)से षत्व होता है । अचैषीत् =उसने चयन किया ।

इसी प्रकार
अनैषीत् -ले गया ।
अस्तावीत् - स्तुति की ।
अलावीत् -काटा ।
अकार्षीत् -किया ।
अहार्षीत्- हरण किया ।
         सिद्ध करें ।

     ★★गुणवृद्धि -तालिका ★★
इक्         गुण      वृद्धि
इ            ए           ऐ
उ           ओ         औ
ऋ          अर्        आर्
लृ            ×          ×


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें