सरलभाषा संस्कृतम्

sanskritvyakaran

शनिवार, 7 जनवरी 2017

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।
*पदच्छेद:*-
सञ्जय: उवाच-दृष्ट्वा, तु ,पाण्डवानीकम्,व्यूढम्  दुर्योधन:तदा।
आचार्यम्, उपसङ्गम्य ,राजा ,वचनम्, अब्रवीत्।।
*पदपरिचय:*-
दृष्ट्वा     - अव्ययम्
तु    - अव्ययम्
पाण्डवानीकम्    - अ.नपु. द्वि.एक.
व्यूढम् -   अ.नपु. द्वि.एक.
दुर्योधन:  - अ. पु. प्र.एक.
तदा -       अव्ययम्
आचार्यम् -  अ.पु. द्वि.एक.
उपसङ्गम्य - अव्ययम्
राजा - राजन् - नका.पु.प्र.एक.
वचनम् - अ.नपु. द्वि.एक.
अब्रवीत् - ब्रूञ् - पर.कर्तरि लङ् प्रपु.एक.
*पदार्थ:*
तदा तु = तदानीं तु, व्यूढम् =व्यूहत्वेन स्थापितम्, पाण्डवानीकम् =पाण्डवसैन्यम्, दृष्ट्वा = अवलोक्य,  राजा = नृप: ,दुर्योधन: =दुर्योधन: ,आचार्यम् = गुरुं द्रोणम्, उपसङ्गम्य = उपसृत्य, वचनम् = वाक्यम्, अब्रवीत् = अवदत् ।
*अन्वय:*-
तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।
*आकाङ्क्षा*-
अब्रवीत्
क: अब्रवीत्? -  *दुर्योधन: अब्रवीत्* ।
कीदृश: दुर्योधन: अब्रवीत् - *राजा दुर्योधन: अब्रवीत्* ।
राजा दुर्योधन:किम् अब्रवीत्? -  *राजा दुर्योधन: वचनम् अब्रवीत्* ।
राजा दुर्योधन:किं कृत्वा वचनम् अब्रवीत्? -  *राजा दुर्योधन:उपसङ्गम्य वचनम् अब्रवीत्* ।
राजा दुर्योधन: कम् उपसङ्गम्य वचनम् अब्रवीत्? -   *राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
पुनश्च किं कृत्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
किं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
कीदृशं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
कदा व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
*तात्पर्यम्*-
तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधन: गुरो: द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत् ।
*व्याकरणम्*-
*सन्धि:*--
पाण्डवानीकं व्यूढम् = पाण्डवानीकम् + व्यूढम् (अनुस्वार)
व्यूढं दुर्योधनस्तदा = व्यूढम् + दुर्योधनस्तदा (अनुस्वार)
                             दुर्योधन: + तदा {विसर्ग, (सकार: )}
*समास:*-
पाण्डवानीकम् - पाण्डवानाम् अनीकम्, तत् - षष्ठीतत्पुरुष:
*कृदन्त:*-
दृष्ट्वा - दृशिर् + क्त्वा
व्यूढम् - वि + वह् + क्त (कर्मणि) आकारविशेषवत्त्वेन विभक्तम् इत्यर्थ: ।
उपसङ्गम्य - उप + सम् + गम्लृ + ल्यप् ।
आचार्य:- आ + चर् + ण्यत् । आचारणीय: (सेवनीय: )आचार्य: ।
वचनम् - वच् + ल्युट् (करणे) उच्यते अनेन इति वचनम् ।
*हिन्दी भावार्थ*-

 *इस श्लोक से आगे संजय ने कुरुक्षेत्र में जो कुछ देखा और सुना उसका वर्णन है। अपनी सेना की अपेक्षा पाण्डवों की सेना संख्या में अत्यन्त न्यून होने पर भी जब दुर्योधन ने उसे देखा तब उस अत्याचारी का आत्मविश्वास कुछ टूटने लगा। जैसे कोई छोटा बालक भयभीत होकर अपने मातापिता के पास दौड़ता है ठीक उसी प्रकार विचलित दुर्योधन अपने गुरु द्रोणाचार्य के पास पहुँचता है। कोई कर्म करते हुये यदि हमारा उद्देश्य पाप और अन्याय से पूर्ण होता है तो अनेक साधनों से सुसम्पन्न होते हुए भी हमारे मन में निश्चय ही चिन्ता अशान्ति और विक्षेप उत्पन्न होते हैं। सभी अत्याचारी और तानाशाही प्रवृत्ति के लोगों की यही मनस्थिति होती है।*

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें